Hitopadesha:
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥१॥
काकस्य गात्रं यदि कांचनस्य
माणिक्यरत्नं यदि चंचुदेशे।
एकैकपक्षे ग्रथितं मणीनां
तथापि काको न तु राजहंसः॥२॥
[Manu Samhita 3.129]:
एकैकमपि विद्वासं दैवे पित्रे च भोजयेत्।
पुष्पकालं फलमाप्नोति न मंत्रज्ञं बहूनपि॥३॥
Mahabharata Book VI Chapter 52 Verse 19 and 22:
tataḥ pravavṛte yuddhaṃ vyatiṣakta rathadvipam
tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
divaspṛn naravīrāṇāṃ nighnatām itaretaram
saṃprahāre sutumule tava teṣāṃ ca bhārata
Valmiki Ramayan Yuddha Kanda Sarga58:
ullikhantau sutiikSNaabhir damSTraabhir itaretaram |
simha shaarduula sadR^ishau simha shaarduula ceSTitau || 6-58-47
Śrīmad Bhāgavatam 10.77.5:
evaḿ yadūnāḿ śālvānāḿ nighnatām itaretaram
yuddhaḿ tri-nava-rātraḿ tad abhūt tumulam ulbaṇam
Yaska: Nirukta:
2,15: kāsthā.upadiśo.bhavanti,.itaretaram.krāntvā.sthitā.bhavanty/
2,20:atha.ene.saṃstauti.samāna.bandhū.samāna.bandhana1d.amṛta1d.amarana.dharmānāv,.
anūcī.anūcyāv.iti.itaretaram.abhipretya,.''.dyāvā.varṇaṃś.caratas''.te.eva.dyāvau,.dyotanād/
No comments:
Post a Comment
Please leave your email address for a reply.