
Translations for Stewart J. Thomas
Pali: Khanti = खांति Sanskrit: May you be happy = सुखी भव
May you be free from suffering = दुःखमुक्तः भव
May you find peace in this life = जीवने शांतिमाप्नुहि
May all your hopes for this life be realized = एतज्जीवने तवाशाः सिद्धाः भवंतु Sanskrit:
बद्धं मम शरीरं मुक्तस्तु ममात्मा
Pali: Adhiṭṭhāna = अधिट्ठान hetu = हेतु paccaya = पच्चय hetu-paccaya = हेतुपच्चय Hindi: I would rather die on my feet, than live on my knees = अपने घुटनों पर जीने से अच्छा है के मैं अपने पैर पर खडे होकर कर मरूं Sanskrit: All one in music = सर्वमेकं संगीते sakhA saptapadA bhava = सखा सप्तपदा भव sakhAyau saptapadA babhUva = सखायौ सप्तपदा बभूव sakhyante gameyam = सख्यं ते गमेयम् sakhyAtte maa yosham = सख्यात्ते मा योषम् sakhyAnme maa yoshthAH = सख्यान्मे मा योष्ठाः Persevere through the blood = रक्तेन प्रयतस्व Think Less, Live More = चिंतयाल्पतरं जीवाधिकम् उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः दैवं प्रधानमिति कापुरुषाः वदंति। दैवं विहाय कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽ त्र दोषः॥ = Fortune comes to a man who is industrious like a lion. Fate is important say coward men. Leaving fate, achieve by own inner strength. If there is no success, even after efforts, what's the fault? Pali: devamanussehi aham pi paramāya anukampāya samekkhitabbo = देवमनुस्सेहि अहमपि परमाय अनुकम्पाय समेक्खितब्बो Sanskrit: No Guru = न गुरुः No Method = न रितिः No teacher = न शिक्षकः Just you and I and nature = केवलं त्वमहं सृष्टिश्च True happiness lies within = सत्यानंदः अंतरतः विद्यते Just as I wish well for those around me, may I too be held in great compassion = यथा मम परिजनेभ्यः स्वस्तीच्छामि भवतु मय्यापि महानुकंपा Find your fire = तवाग्निं प्राप्नुहि Gurumukhi: Jai Gurudev = ਜਯ ਗੁਰੁਦੇਵ Sanskrit: Do not look back in anger = गतकालं क्रोधेन मा पश्य Pali: dhamma = धम्म sammā-saṅkappa = सम्मासंकप्प sati = सति vipassana = विपस्सना samma samadhi = सम्मासमाधि upekkha = equanimity = उपेक्खा Sanskrit: Ulises (oo-lee-ses) = ऊलीसेस Nallely (na-lay-lee) = नॅलेली With my feet upon the ground I lose myself between the sounds and open wide to suck it in = मम पादौ भूमौ स्थापयित्वा स्वात्मानं शब्देषु निमज्जामि हार्दिकत्वेन तानंतरे चायच्छामि I feel it move across my skin = तं मम त्वचायामनुभवामि I'm reaching up and reaching out = प्राप्नोम्युच्चं बहिश्च प्राप्नोमि I'm reaching for the random or whatever will be granted to me = प्राप्नोम्यक्रमेण वा यन्मां दत्तं भविष्यति वा whatever will be granted to me = यन्मां दत्तं भविष्यति And following our will and wind we may just go where no one's been = इच्छामस्माकं वायुं चानुगमिष्यामस्तत्र गच्छेम यत्र कदाचिन्न कोऽपि गतः We'll ride the spiral to the end and may just go where no one's been = आवर्तिनमंतपर्यंतमनुगमिष्यामस्तत्र गच्छेम यत्र कदाचिन्न कोऽपि गतः Pali: Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi = पाणातिपाता वेरमणी सिक्खापदं समादियामि Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi = अदिन्नादाना वेरमणी सिक्खापदं समादियामि Kāmesumicchācāra veramaṇī sikkhāpadaṃ samādiyāmi = कामेसुमिच्छाचारा वेरमणी सिक्खापदं समादियामि Musāvādā veramaṇī sikkhāpadaṃ samādiyāmi = मुसावादा वेरमणी सिक्खापदं समादियामि Surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi = सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं समादियामि Sanskrit: I have found the one whom my soul loves = सः मया लब्धः यं ममात्मानुरजति Brian [Braa-ee-yun] Charles = ब्राईन चार्ल्स Listiani [lee-stee-aan-ee] = लिस्टीआनी Don't be weak = मा दुर्बला भव Your love gives me roots, your love gives me wings = तव प्रेम मे मूलानि यच्छति तव प्रेम मे पक्षौ यच्छति Your love keeps me grounded, your love gives me wings = तव प्रेम मां स्थिरा करोति तव प्रेम मे पक्षौ यच्छति Your love keeps me grounded, your love gives me wings = तव प्रेम्णा स्थिरा वर्ते तव प्रेम मे पक्षौ यच्छति Darkness cannot exist in the presence of light = तमोऽस्तुं न शक्यति प्रकाशोपस्थितौ = ta-mos-tum na shak-ya-ti pra-kaa-sho-pas-thi-tau here and now = अत्राधुना च Arabic: If ever two were one, then surely we. The first part "If ever two were one" translated into Urdu = اگر ہم دونوں ایک ہوتے The second part "then surely we" translated into Arabic = فمن المؤكد أننا in Hindi: MISHKA = मिष्का in Sanskrit: Such is the rule of honor = एवमस्ति सन्मानस्य नियमः Kay aalam dobara neest = के आलॅम दोबारे नीस्त Pavan guru paanee pitaa Maataa dharat mahat Divas raat du-i daa-ee daayaa Khaylai sagal jagat = [in Devanagari] पवन गुरु पानी पिता माता धरत महत दिवस रात दुइ दाई दाया खयलै सगल जगत [in Gurumukhi] ਪਵਨ ਗੁਰੁ ਪਾਨੀ ਪਿਤਾ ਮਾਤਾ ਧਰਤ ਮਹਤ ਦਿਵਸ ਰਾਤ ਦੁਇ ਦਾਈ ਦਾਯਾ ਖਯਲੈ ਸਗਲ ਜਗਤ [Sanskrit] Where were you when I laid the earth's foundation? Tell me if you understand = कुत्रासीः यदा मया पृथिवी प्रस्थापिता। मां कथय यदि प्रजानासि। [Gujarati] Rafik = રફિક Amina = અમિના Know your sword = तवासिं जानीहि mayi saccum atthi in Pali = मयि सच्चम् अत्थि कर्पूरगौरं करुणावतारं संसारसारं भुजगेंद्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ = કર્પૂરગૌરં કરુણાવતારં સંસારસારં ભુજગેંદ્રહારમ્। સદા વસન્તં હૃદયારવિન્દે ભવં ભવાનીસહિતં નમામિ॥ That which I love, destroys me = यदनुरजामि मां हंति Lionel Andres Messi [lee-o-nel and-res mess-see] in Sanskrit = लीओनेल अँड्रेस मेसी Lionel Andrés Leo Messi Cuccittini [Arabic] = لِيونِل أَنْدِرِس لِيُو مِسِّي كُكْثيتيني Nabhan's Ashram [Hindi] = नभन का आश्रम Gloria [glow-ree-aa] = ग्लोरीआ Martin [mar-tin] = मार्टिन The American Dream = अमेरिकादेशीयस्वप्न There is more to life than increasing its speed = उस की गति बढाने से अधिक जिंदगी में कुछ है Commit to success = यशः कुरु Peace be with me = शांतिरस्तु मया सह As human beings, our greatness lies not so much in being able to remake the world, as in being able to remake ourselves = मनुष्य की दृष्टी से दुनिया का पुनर्निर्माण करने में उतना बडप्पन नही है जितना खुद के पुनर्निर्माण में है Arabic: Every second of the search is an encounter with God = كل ثانية من البحث هي لقاء مع الله A prayer without words or pleas = صلاة دون كلمات أو مناشدات Sanskrit: Out of suffering have emerged the strongest souls the most massive characters are seared with scars = बलवत्तमात्मानः दुःखाज्जाताः महात्मानः व्रणांकिताः Fall down seven times, Stand up eight = सप्तवारं पताधः अष्टवारमुत्तिष्ठ आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः। तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः॥ Isabella [is-aa-bell-a] = इसाबेला Skoog [skug] = स्कुग forest = वन Hindi: Louis [loo-ees] = लूईस Michael [my-kel] = मायकेल Rousseau [roo-so] = रूसो Sanskrit: All because two people fell in love = सर्वमेतद्यतः द्वे जने परस्परमनुरक्तौ Malayalam: Ishaan = ഇഷാൻ Roshan = റോഷൻ Gabriel = ഗബിരിയൽ Sanskrit: I have purified myself = मयात्मशुद्धिः कृता Treading fearlessly in the footsteps of a Yogini = योगिन्याः पदचिह्नानामनुगमनं भयेन विना Belatedly Successful = विलंबेन सफलीभूतः Hindi: Robert [raw-burt]Sr. the void = रॉबर्ट ज्येष्ठ रिक्त Robert [raw-burt]Jr. the fallen = रॉबर्ट कनिष्ठ गिरा हुवा Anthony [en-tho-nee]the imp = एंथोनी शरारती Saint Mary [sent may-ree]who endures = सेंट मेरी जो सहती है ______ Arthur [R-thur]strong as a lion, like coal = आर्थर शेर जैसा ताकतवर जैसे कोयला Lucas [loo-kas]the arrow that flies straight = लूकॅस तीर जो सीधा चलता है _______ For Sylvia[sil-vee-aa],Karen,Kim -- this is the last line I will write = सिल्व्हीआ, कॅरेन, किम -- यह आखरी पंक्ति है जो मैं लिखूंगा Ellen [L-len] a priceless treasure of happiness = एलेन खुशी का अमूल्य खजाना Arabic: The stars are right = النجوم على صواب That is not dead which can eternal lie = ذلك الشيء لايموت الذي يمكن أن يظل للأبد في انتظار and with strange aeons, even death may die = و بعد مدة طويلة من الزمن، حتى الموت قد يتعرض للموت Sanskrit: Always in my heart = सदैव मम हृदये Live for today = जीवाद्यदिनाय One life, one chance = एकजीवनमेकावसरः My love is my Strength = मम प्रेम मम बलमस्ति Higher being, a power much stronger than I, protect me and guide me to make the right choice = मत्सुबलवत्तरः परमात्मा मां रक्षतु सम्यग्विकल्पवरणे मामुपदिशतु च I forgive, I hope, I smile = क्षमे, आशंसे, स्मये Annagabriela [A-naa-gab-ree-ela] = एनागॅब्रीएला stronger In Sanskrit: बलीयसी In Arabic : أقوى In Tibetan: ??????? Arabic: Alula Lily my heart, my life, my eternal sunshine = آلولا ليلي قلبي وحياتي وشمسي المشرقة دائمًا If the family is together, the soul is in the right place = إذا كانت العائلة مصاحبة، فالقلب في حالة مناسبة The light within me guides me and protects me = النور في داخلي يهديني و يحفظني To thine own self be true = لأجل نفسك كن صادق = لِأجَلِ نَفْسِكَ كُنْ صَادِقاً [with the fateh, dameh and kasra] Sanskrit: By giving, we receive = दानेनायच्छामहे How to Love [Way/Method of Love] = प्रेम्णः रितिः without you = त्वया विना Graziella [gra-zee-ella] = ग्रॅझीएला Forget not that the earth delights to feel your bare feet, and the wind desires to play with your hair = पृथिवी तवानावृतपादावनुभूयानंदतीति मा विस्मर च वायुः सह केशैस्तव क्रीडितुमिच्छति च Ksenija [kse-nee-yaa] = क्सेनीया Toni [toe-nee] = टोनी Kristian [kree-stee-aan] = क्रीस्टीआन The difference between what we do and what we are capable of doing would suffice to solve most of the world's problems = यत्कुर्मश्च यत्कर्तुं शक्नुमश्चैतयोः भेदः जगतः अधिकतमप्रश्नानां निराकरणायालम् I am a woman phenomenally. Phenomenal woman, that's me = अहमस्मि स्त्री निसर्गतः, साहमद्भुतस्त्री Digvijaya = दिग्विजय Patanjali Yogasootra : I.14 Roman Transliteration: sa tu deergha-kaala-nairantarya-satkaaraasevito dridha-bhoomih Sanskrit Verse: स तु दीर्घकालनैरंतर्यसत्कारासेवितो दृढभूमिः English Translation: And this practice becomes firmly rooted when it is cultivated skillfully and continuously for a long time. Hindi: Jaswant Balgobind = जसवंत बालगोबिंद Sanskrit: Adho Mukha Svanasana = अधोमुखश्वानासन Adho Mukha Vrksasana = अधोमुखवृकासन Ardha Baddha Padma Paschimottanasana = अर्धबद्धपद्मपश्चिमोत्तानासन Ardha Chandrasana = अर्धचंद्रासन Ardha Matsyendrasana = अर्धमत्स्येंद्रासन Astavakrasana = अष्टावक्रासन Baddha Konasana = बद्धकोणासन Bakasana = बकासन Balasana = बालासन Bhujapidasana = भुजपीडासन Chataranga Dandasana = चतरंगदंडासन Dandasana = दंडासन Danurasana = धनुरासन Eka Pada Bakasana I = एकपादबकासन १ Eka Pada Bakasana II = एकपादबकासन २ Eka Pada Raja Kapotasana = एकपादराजकपोतासन Eka Pada Sarvangasana = एकपादसर्वांगासन Eka Pada Sirsasana = एकपादशीर्षासन Eka Pada Viparitta Dandasana = एकपादविपरीतदंडासन Garudasana = गरुडासन Halasana = हलासन Hanumanasana = हनुमानासन Hasta Padangusthasana = हस्तपादांगुष्ठासन Janu Sirsasana = जानुशीर्षासन Krounchasana = क्रौंचासन Kurmasana = कूर्मासन Marichyasana I = मरीच्यासन १ Marichyasana III = मरीच्यासन २ Natarajasana = नटराजासन Navasana = नावासन Padmasana = पद्मासन Parighasana = परीघासन Parighasana IV = परीघासन ४ Parivrtta Ardha Chandrasana = परिवृत्तार्धचंद्रासन Parivrtta Janu Sirsasana = परिवृत्तजानुशीर्षासन Parivrtta Parsvakonasana = परिवृत्तापार्श्वकोणासन Parivrtta Trikonasana = परिवृत्तात्रिकोणासन Parsva Bakasana = पार्श्वबकासन Parsva Halasana = पार्श्वहलासन Parsva Sirsasana = पार्श्वशीर्षासन Parsva Sukhasana = पार्श्वसुखासन Parsvottanasana = पार्श्वोत्तानासन Pasasana = पाशासन Paschimottanasana = पश्चिमोत्तानासन Pincha Mayurasana = पिच्छमयूरासन Prasarita Padottanasana = प्रसारितपादोत्तानासन Purvottonasana = पूर्वोत्तानासन Salabhasana = शलभासन Sarvangasana = सर्वांगासन Savasana = शवासन Sirsasana = शीर्षासन Supta Padangusthasana = सुप्तपादांगुष्ठासन Supta Padangusthasana A = सुप्तपादांगुष्ठासन अ Supta Padangusthasana B = सुप्तपादांगुष्ठासन ब Tadasana = ताडासन Titibasana = टिटिभासन Trianga Mukhaikapada Paschimottanasana = त्र्यंगमुखैकपादपश्चिमोत्तानासन Ubhaya Padangusthasana = उभयपादांगुष्ठासन Upavistha Konasana = उपविष्टकोणासन Urdhva Danurasana = ऊर्ध्वधनुरासन Urdhva Mukha Svanasana = ऊर्ध्वमुखश्वानासन Ustrasana = उष्ट्रासन Utkatasana = उत्कटासन Uttanasana = उत्तानासन Utthita Parsvakonasana = उत्थितपार्श्वकोणासन Utthita Trikonasana = उत्थितत्रिकोणासन Vasisthasana = वशिष्ठासन Viparita Karani = विपरीतकरणी Virabhadrasana I = वीरभद्रासन १ Virabhadrasana II = वीरभद्रासन २ Virabhadrasana III = वीरभद्रासन ३ Vrksasana = वृकासन Vrschikasana = वृश्चिकासन Pali: Sabbe satta sukhi hontu = सब्बे सत्ता सुखी होन्तु sabbe hontu ca khemino = सब्बे होन्तु च खेमिनो sabbe bhadrani passantu = सब्बे भद्राणि पस्सन्तु ma kinci dukkhamagama = मा किञ्चि दुक्खमागमा |
Comments on "Translations for Stewart J. Thomas"