
Sanskrit Translation of English Words for Tattoo of Charlotte Lanoux
self confidence = आत्मविश्वास = aat-ma-wish-waa-sa Patience = सहनशीलता = sa-ha-na-shee-la-taa stability = स्थिरता = sthi-ra-taa |
Email: drkpp[at]hotmail[dot]com |
Privacy Policy |
self confidence = आत्मविश्वास = aat-ma-wish-waa-sa Patience = सहनशीलता = sa-ha-na-shee-la-taa stability = स्थिरता = sthi-ra-taa |
Journey of life is more important than dreams = जीवनयात्रा स्वप्नेभ्यः महार्थास्ति |
Satyam Shivam Sundaram = सत्यं शिवं सुंदरम् |
The answer lies within = उत्तरमंतरतः विद्यते |
power to change = परिवर्तितुं बलम् |
svadhyaya = स्वाध्याय ananda = आनंद santosha = संतोष santosha and ananda = संतोषानंदश्च |
God is gracious = देवः कृपालुः अस्ति |
God be with Me = देव मया सह भव = de-wa ma-yaa sa-ha bha-wa |
Zuri [Zoo-ree] = झूरी Nia [Knee-a] = नीआ |
Be kind, be honest, be brave = दयालुर्भव सरला भव धैर्यवती भव |
Movement is life = चलनं जीवनमस्ति |
bravery = धैर्य freedom = मुक्ति illumination = प्रभा |
Together forever = शाश्वतमेकत्र Never to part = न कदापि वियुक्तौ Maybe in distance = कदाचिद्दूरतया But never in heart = न तु कदापि हृदये |
Good qualities in one's self are not seen if mind is not stable = स्वात्मगुणाः न दृश्यंते यदि मनः अस्थिरमस्ति The sun and moon are not mirrored in cloudy waters = सूर्यचंद्रौ प्रतिबिंबितौ न भवतः अभ्राच्छादितजले |
TRAVEL THE WORLD = जगतः यात्रां कुरु |
Not all those who wander are lost = न सर्वे चरंतः नष्टाः भवंति |
One of many lifetimes = जीवनकालानामेकः Be contented = संतुष्य |
I forgive you = त्वां क्षमे Trust your intuition = अंतःप्रेरणायां विश्वसिहि |
I am light, love, and gratitude = प्रकाशः प्रेम कृतज्ञता चास्मि |
Never leave your family = तव कुटुंबं मा कदापि त्यज |
Weaving a story from an unknown beginning to an unknown end is life = अज्ञातारंभादज्ञातांतपर्यंतं कथावायः जीवनमस्तीति = aj-naa-taa-ram-bhaa-taj-naa-taan-ta-par-yan-tam ka-thaa-waa-yah jee-wa-na-mas-tee-ti |
Forever family = कुटुंबं सदैव |
Never surrender = मा कदापि शरणं गच्छ |
Kace = केस Michael [my-kull] = मायकल Ghia = घिया |
मनो बुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे। न च व्योमभूमिर्न तेजॊ न वायु: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥ न च प्राणसंज्ञो न वै पञ्चवायुर्न वा सप्तधातुर्न वा पञ्चकोश:। न वाक्पाणिपादौ न चोपस्थपायू चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥ न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभाव:। न धर्मो न चार्थो न कामो न मोक्ष: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥ न पुण्यं न पापं न सौख्यं न दु:खं न मन्त्रो न तीर्थं न वेदा: न यज्ञः। अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥ न मृत्युर्न शङ्का न मे जातिभेद: पिता नैव मे नैव माता न जन्म। न बन्धुर्न मित्रं गुरुर्नैव शिष्य: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥ अहं निर्विकल्पॊ निराकाररूपॊ विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्। न चासंगतं नैव मुक्तिर्न मेय: चिदानन्दरूप: शिवोऽहं शिवॊऽहम्॥ When the power of love overrides the love of power, the world will know peace = यदा प्रेम्णः शक्तिः शक्तेः प्रेमातिक्रमति जगच्छांतिं ज्ञास्यति Keep calm and carry on = शाम्य प्रवर्तस्व च |