
Sanskrit Translation of Names for Tattoo of Lois Lane
Dylan [Di‐lan] = डिलॅन Hayden [Hay-den] = हेडेन |
Email: drkpp[at]hotmail[dot]com |
Privacy Policy |
Dylan [Di‐lan] = डिलॅन Hayden [Hay-den] = हेडेन |
Fortune Favors the bold = भाग्यं धैर्यवंतमुपकरोति |
Joshua [josh-shu-aa] = जोशुआ Aaron ["R"+ on] = आरॉन Sem [Sam] = सॅम Will = विल |
Rise = उत्तिष्ठ Roar = गर्ज Revolt = अभिद्रुह्य |
Magician = ऐंद्रजालिका an alluring sorceress = आकर्षकमायिनी |
Lorenzo [Low-rhen-zow] = लोरेंझो Mia [Mee-ah] = मीआ Maria [Ma-ree-ah] = मॅरीआ |
courage = धैर्य |
Arno [R-NO] = आर्नो Mom and dad, I'll love and miss you forever = मातः पितश्च शाश्वतं त्वयि स्निह्याम्युत्कंठामि च
Music is a higher revelation than all wisdom and philosophy = सर्वविवेकतत्वज्ञानात्संगीतमुच्चतरः आविष्कारः
Music in the soul can be heard by the universe = संगीतमात्मनि विश्वेण श्रोतुं शक्यते Music is the soundtrack of your life = संगीतं तव जीवनस्य शब्दमार्गः Music is an outburst of the soul = संगीतमात्मनः उद्भेदः |
karma = कर्म ahimsa = अहिंसा Christopher [Kris-tuh-fur] = क्रिस्टफर |
Cullen (KUL)-(LEHN) = कलेन Liliana (LI)-(LEE)-(AH)-(NUH) = लिलीआना |
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति। अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्॥ English Translation of Sanskrit Quote: Nobody knows what will happen to anybody tomorrow. Therefore, a wise person should do today that should be done tomorrow. |
Sanskrit Quote: शतं विहाय भोक्तव्यं सहस्त्रं स्नानमाचरेत्। लक्षं विहाय दातव्यं कोटि त्यक्त्वा हरिं भजेत्।। English Translation of Sanskrit Quote: Leaving hundred things, one should eat. Leaving thousand things, one shouls bathe. Leaving million things, one should donate. Leaving billion things, one should worship God. |
Sanskrit Quote: छायामन्यस्य कुर्वंति तिष्ठंति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥ English Translation of Sanskrit quote: [They] themselves stand in the sunlight [but] give shadow to others. [Their] fruits are also for others. The tress are like good men. |
Sanskrit Quote: अष्टादशपुराणेषु व्यासस्य वचनद्वयम्। परोपकारः पुण्याय पापाय परपीडनम्॥ English Translation of Sanskrit quote:
In eighteen Puranas, two sayings of Vyasa [are]. Benefiting others leads to virtuousness, harming others leads to sin. |
Sanskrit Quote: परोपकाराय फलंति वृक्षाः परोपकाराय वहंति नद्यः। परोपकाराय दुहंति गावः परोपकारार्थमिदं शरीरम्॥ English Translation of Sanskrit quote: Trees bear fruits for the benefit of others. Rivers flow for the benefit of others. Cows give milk for the benefit of others. This body is [also] for the benefit of others. |
मध्ययुरोपखंडे स्थितः जर्मनीनामा देशः। विविधाः वांशिकजनाः जर्मनीमध्ये वसंति। एषः लोकतंत्रेण नियंत्रितः देशः। एतस्मिन्देशे निवासिनः जनाः अतीव उद्यमशीलाः। पृथ्वीतले विकसितः देशः इति गण्यते। जनाः उच्चतमं जीवनमानमनुभवंति। अत्र समशीतोष्णं वायुमानं विद्यते। एतद्देशे षोडशाः प्रदेशाः विद्यंते। उद्यमशीलतया जर्मनीदेशस्य आर्थिकस्थितिः तृतीयस्थाने विद्यते। विज्ञानविषये तथा तंत्रज्ञानविषये जर्मनीदेशः प्रथमे क्रमांके स्थितः। |
Light comes after darkness = तमसः पश्चात्प्रकाशः आगच्छति |
I have no special talents, I am only passionately curious = न मे विशेषप्रज्ञा विद्यते अहं केवलं तीव्रतया कुतूहलिनी passionately curious = तीव्रतया कुतूहलिनी |
Strong = बली Infinite = अनंत Two Souls, One Heart = द्वावात्मानौ एकहृदयम् Never Alone = न कदापि एकाकी Stay Alive = जीव Begin Again = पुनरारभस्व From Darkness To Light = तमसः प्रकाशं प्रति Go Forth With Love = प्रेम्णा प्रवर्तस्व Love Fiercely = तीव्रमनुरज The hardest part isn’t finding what we need to be, it’s being content with who we are = स्वस्थितिसमाधानप्राप्तिः ध्येयप्राप्तेः कष्टतरा |
Nicole Ni (like "nibble") co (like "cooperate") l (like "lot") = निकोल Fabienne [Fa bi en] = फॅबिएन Thorsten [tor-sten] = टॉर्स्टेन |