10 May 2020

Ten sentences about Germany in Sanskrit


मध्ययुरोपखंडे स्थितः जर्मनीनामा देशः।
विविधाः वांशिकजनाः जर्मनीमध्ये वसंति।
एषः लोकतंत्रेण नियंत्रितः देशः।
एतस्मिन्देशे निवासिनः जनाः अतीव उद्यमशीलाः।
पृथ्वीतले विकसितः देशः इति गण्यते।
जनाः उच्चतमं जीवनमानमनुभवंति।
अत्र समशीतोष्णं वायुमानं विद्यते।
एतद्देशे षोडशाः प्रदेशाः विद्यंते।
उद्यमशीलतया जर्मनीदेशस्य आर्थिकस्थितिः तृतीयस्थाने विद्यते।
विज्ञानविषये तथा तंत्रज्ञानविषये जर्मनीदेशः प्रथमे क्रमांके स्थितः।

No comments:

Post a Comment

Please leave your email address for a reply.